top of page

VISHNU SAHASRANAM

Please note that the Vishnu Sahasranam should only be recited by those who are authorised to do so as per the scriptures and also under the guidance of a qualified Guru.

 

aum śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam |

prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē ‖ 1 ‖

 

vyāsaṃ vasiṣṭha naptāraṃ śaktēḥ pautramakalmaṣaṃ |

parāśarātmajaṃ vandē śukatātaṃ tapōnidhiṃ ‖ 2 ‖

 

vyāsāya viṣṇu rūpāya vyāsarūpāya viṣṇavē |

namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ ‖ 3 ‖

 

avikārāya śuddhāya nityāya paramātmanē |

sadaika rūpa rūpāya viṣṇavē sarvajiṣṇavē ‖ 4 ‖

 

yasya smaraṇamātrēṇa janmasaṃsārabandhanāt |

vimuchyatē namastasmai viṣṇavē prabhaviṣṇavē ‖ 5 ‖

 

aum namō viṣṇavē prabhaviṣṇavē |

 

śrī vaiśampāyana uvācha

 

śrutvā dharmā naśēṣēṇa pāvanāni cha sarvaśaḥ |

yudhiṣṭhiraḥ śāntanavaṃ punarēvābhya bhāṣata ‖ 6 ‖

 

yudhiṣṭhira uvācha

 

kimēkaṃ daivataṃ lōkē kiṃ vā'pyēkaṃ parāyaṇaṃ

stuvantaḥ kaṃ kamarchantaḥ prāpnuyurmānavāḥ śubham ‖ 7 ‖

 

kō dharmaḥ sarvadharmāṇāṃ bhavataḥ paramō mataḥ |

kiṃ japanmuchyatē janturjanmasaṃsāra bandhanāt ‖ 8 ‖

 

śrī bhīṣma uvācha

 

jagatprabhuṃ dēvadēva manantaṃ puruṣōttamaṃ |

stuvannāma sahasrēṇa puruṣaḥ satatōtthitaḥ ‖ 9 ‖

 

tamēva chārchayannityaṃ bhaktyā puruṣamavyayaṃ |

dhyāyan stuvannamasyaṃścha yajamānastamēva cha ‖ 10 ‖

 

anādi nidhanaṃ viṣṇuṃ sarvalōka mahēśvaraṃ |

lōkādhyakṣaṃ stuvannityaṃ sarva duḥkhātigō bhavēt ‖ 11 ‖

 

brahmaṇyaṃ sarva dharmajṇaṃ lōkānāṃ kīrti vardhanaṃ |

lōkanāthaṃ mahadbhūtaṃ sarvabhūta bhavōdbhavam‖ 12 ‖

 

ēṣa mē sarva dharmāṇāṃ dharmō'dhika tamōmataḥ |

yadbhaktyā puṇḍarīkākṣaṃ stavairarchēnnaraḥ sadā ‖ 13 ‖

 

paramaṃ yō mahattējaḥ paramaṃ yō mahattapaḥ |

paramaṃ yō mahadbrahma paramaṃ yaḥ parāyaṇam | 14 ‖

 

pavitrāṇāṃ pavitraṃ yō maṅgaḻānāṃ cha maṅgaḻaṃ |

daivataṃ dēvatānāṃ cha bhūtānāṃ yō'vyayaḥ pitā ‖ 15 ‖

 

yataḥ sarvāṇi bhūtāni bhavantyādi yugāgamē |

yasmiṃścha pralayaṃ yānti punarēva yugakṣayē ‖ 16 ‖

 

tasya lōka pradhānasya jagannāthasya bhūpatē |

viṣṇōrnāma sahasraṃ mē śruṇu pāpa bhayāpaham ‖ 17 ‖

 

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |

ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē ‖ 18 ‖

 

ṛṣirnāmnāṃ sahasrasya vēdavyāsō mahāmuniḥ ‖

Chandō'nuṣṭup tathā dēvō bhagavān dēvakīsutaḥ ‖ 19 ‖

 

amṛtāṃ śūdbhavō bījaṃ śaktirdēvakinandanaḥ |

trisāmā hṛdayaṃ tasya śāntyarthē viniyujyatē ‖ 20 ‖

 

viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ mahēśvaraṃ ‖

anēkarūpa daityāntaṃ namāmi puruṣōttamam ‖ 21 ‖

 

pūrvanyāsaḥ

 

asya śrī viṣṇōrdivya sahasranāma stōtra mahāmantrasya ‖

śrī vēdavyāsō bhagavān ṛṣiḥ |

anuṣṭup Chandaḥ |

śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇō dēvatā |

amṛtāṃśūdbhavō bhānuriti bījaṃ |

dēvakīnandanaḥ sraṣṭēti śaktiḥ |

udbhavaḥ, kṣōbhaṇō dēva iti paramōmantraḥ |

śaṅkhabhṛnnandakī chakrīti kīlakam |

śārṅgadhanvā gadādhara ityastram |

rathāṅgapāṇi rakṣōbhya iti nētraṃ |

trisāmāsāmagaḥ sāmēti kavacham |

ānandaṃ parabrahmēti yōniḥ |

ṛtussudarśanaḥ kāla iti digbandhaḥ ‖

śrīviśvarūpa iti dhyānaṃ |

śrī mahāviṣṇu prītyarthē sahasranāma japē pārāyaṇē viniyōgaḥ |

 

dhyānam

 

kṣīrōdhanvatpradēśē śuchimaṇivilasatsaikatēmauktikānāṃ

mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ | 

śubhrairabhrairadabhrairuparivirachitairmuktapīyūṣa varṣaiḥ

ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ ‖ 1 ‖

 

bhūḥ pādau yasya nābhirviyadasuranilaśchandra sūryau cha nētrē 

karṇāvāśāḥ śirōdyaurmukhamapi dahanō yasya vāstēyamabdhiḥ |

antaḥsthaṃ yasya viśvaṃ sura narakhagagōbhōgigandharvadaityaiḥ 

chitraṃ raṃ ramyatē taṃ tribhuvana vapuśaṃ viṣṇumīśaṃ namāmi ‖ 2 ‖

 

aum namō bhagavatē vāsudēvāya |

 

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ

viśvādhāraṃ gaganasadṛśaṃ mēghavarṇaṃ śubhāṅgam |

lakṣmīkāntaṃ kamalanayanaṃ yōgihṛrdhyānagamyam 

vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanātham ‖ 3 ‖

 

mēghaśyāmaṃ pītakauśēyavāsaṃ 

śrīvatsākaṃ kaustubhōdbhāsitāṅgam |

puṇyōpētaṃ puṇḍarīkāyatākṣaṃ 

viṣṇuṃ vandē sarvalōkaikanātham ‖ 4 ‖

 

namaḥ samasta bhūtānāṃ ādi bhūtāya bhūbhṛtē |

anēkarūpa rūpāya viṣṇavē prabhaviṣṇavē ‖ 5‖

 

saśaṅkhachakraṃ sakirīṭakuṇḍalaṃ 

sapītavastraṃ sarasīruhēkṣaṇaṃ |

sahāra vakṣaḥsthala śōbhi kaustubhaṃ 

namāmi viṣṇuṃ śirasā chaturbhujam | 6‖

 

Chāyāyāṃ pārijātasya hēmasiṃhāsanōpari

āsīnamambudaśyāmamāyatākṣamalaṅkṛtam ‖ 7 ‖

 

chandrānanaṃ chaturbāhuṃ śrīvatsāṅkita vakṣasam

rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśrayē ‖ 8 ‖

 

stōtram

hariḥ aum

 

viśvaṃ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ |

bhūtakṛdbhūtabhṛdbhāvō bhūtātmā bhūtabhāvanaḥ ‖ 1 ‖

 

pūtātmā paramātmā cha muktānāṃ paramāgatiḥ |

avyayaḥ puruṣaḥ sākṣī kṣētrajJṇō'kṣara ēva cha ‖ 2 ‖

 

yōgō yōgavidāṃ nētā pradhāna puruṣēśvaraḥ |

nārasiṃhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ ‖ 3 ‖

 

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |

sambhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ ‖ 4 ‖

 

svayambhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ |

anādinidhanō dhātā vidhātā dhāturuttamaḥ ‖ 5 ‖

 

apramēyō hṛṣīkēśaḥ padmanābhō'maraprabhuḥ |

viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ ‖ 6 ‖

 

agrāhyaḥ śāśvatō kṛṣṇō lōhitākṣaḥ pratardanaḥ |

prabhūtastrikakubdhāma pavitraṃ maṅgaḻaṃ param ‖ 7 ‖

 

īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ |

hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ ‖ 8 ‖

 

īśvarō vikramīdhanvī mēdhāvī vikramaḥ kramaḥ |

anuttamō durādharṣaḥ kṛtajJṇaḥ kṛtirātmavān‖ 9 ‖

 

surēśaḥ śaraṇaṃ śarma viśvarētāḥ prajābhavaḥ |

ahassaṃvatsarō vyāḻaḥ pratyayaḥ sarvadarśanaḥ ‖ 10 ‖

 

ajassarvēśvaraḥ siddhaḥ siddhiḥ sarvādirachyutaḥ |

vṛṣākapiramēyātmā sarvayōgavinissṛtaḥ ‖ 11 ‖

 

vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ |

amōghaḥ puṇḍarīkākṣō vṛṣakarmā vṛṣākṛtiḥ ‖ 12 ‖

 

rudrō bahuśirā babhrurviśvayōniḥ śuchiśravāḥ |

amṛtaḥ śāśvatasthāṇurvarārōhō mahātapāḥ ‖ 13 ‖

 

sarvagaḥ sarva vidbhānurviṣvaksēnō janārdanaḥ |

vēdō vēdavidavyaṅgō vēdāṅgō vēdavitkaviḥ ‖ 14 ‖

 

lōkādhyakṣaḥ surādhyakṣō dharmādhyakṣaḥ kṛtākṛtaḥ |

chaturātmā chaturvyūhaśchaturdaṃṣṭraśchaturbhujaḥ ‖ 15 ‖

 

bhrājiṣṇurbhōjanaṃ bhōktā sahiṣnurjagadādijaḥ |

anaghō vijayō jētā viśvayōniḥ punarvasuḥ ‖ 16 ‖

 

upēndrō vāmanaḥ prāṃśuramōghaḥ śuchirūrjitaḥ |

atīndraḥ saṅgrahaḥ sargō dhṛtātmā niyamō yamaḥ ‖ 17 ‖

 

vēdyō vaidyaḥ sadāyōgī vīrahā mādhavō madhuḥ |

atīndriyō mahāmāyō mahōtsāhō mahābalaḥ ‖ 18 ‖

 

mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ |

anirdēśyavapuḥ śrīmānamēyātmā mahādridhṛk ‖ 19 ‖

 

mahēśvāsō mahībhartā śrīnivāsaḥ satāṅgatiḥ |

aniruddhaḥ surānandō gōvindō gōvidāṃ patiḥ ‖ 20 ‖

 

marīchirdamanō haṃsaḥ suparṇō bhujagōttamaḥ |

hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ ‖ 21 ‖

 

amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ |

ajō durmarṣaṇaḥ śāstā viśrutātmā surārihā ‖ 22 ‖

 

gururgurutamō dhāma satyaḥ satyaparākramaḥ |

nimiṣō'nimiṣaḥ sragvī vāchaspatirudāradhīḥ ‖ 23 ‖

 

agraṇīgrāmaṇīḥ śrīmān nyāyō nētā samīraṇaḥ

sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ‖ 24 ‖

 

āvartanō nivṛttātmā saṃvṛtaḥ sampramardanaḥ |

ahaḥ saṃvartakō vahniranilō dharaṇīdharaḥ ‖ 25 ‖

 

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |

satkartā satkṛtaḥ sādhurjahnurnārāyaṇō naraḥ ‖ 26 ‖

 

asaṅkhyēyō'pramēyātmā viśiṣṭaḥ śiṣṭakṛcChuchiḥ |

siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ ‖ 27 ‖

 

vṛṣāhī vṛṣabhō viṣṇurvṛṣaparvā vṛṣōdaraḥ |

vardhanō vardhamānaścha viviktaḥ śrutisāgaraḥ ‖ 28 ‖

 

subhujō durdharō vāgmī mahēndrō vasudō vasuḥ |

naikarūpō bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ ‖ 29 ‖

 

ōjastējōdyutidharaḥ prakāśātmā pratāpanaḥ |

ṛddaḥ spaṣṭākṣarō mantraśchandrāṃśurbhāskaradyutiḥ ‖ 30 ‖

 

amṛtāṃśūdbhavō bhānuḥ śaśabinduḥ surēśvaraḥ |

auṣadhaṃ jagataḥ sētuḥ satyadharmaparākramaḥ ‖ 31 ‖

 

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō'nalaḥ |

kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ‖ 32 ‖

 

yugādi kṛdyugāvartō naikamāyō mahāśanaḥ |

adṛśyō vyaktarūpaścha sahasrajidanantajit ‖ 33 ‖

 

iṣṭō'viśiṣṭaḥ śiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vṛṣaḥ |

krōdhahā krōdhakṛtkartā viśvabāhurmahīdharaḥ ‖ 34 ‖

 

achyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ |

apāṃnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ ‖ 35 ‖

 

skandaḥ skandadharō dhuryō varadō vāyuvāhanaḥ |

vāsudēvō bṛhadbhānurādidēvaḥ purandharaḥ ‖ 36 ‖

 

aśōkastāraṇastāraḥ śūraḥ śaurirjanēśvaraḥ |

anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ ‖ 37 ‖

 

padmanābhō'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt |

mahardhirṛddhō vṛddhātmā mahākṣō garuḍadhvajaḥ ‖ 38 ‖

 

atulaḥ śarabhō bhīmaḥ samayajJṇō havirhariḥ |

sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ ‖ 39 ‖

 

vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ |

mahīdharō mahābhāgō vēgavānamitāśanaḥ ‖ 40 ‖

 

udbhavaḥ, kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ |

karaṇaṃ kāraṇaṃ kartā vikartā gahanō guhaḥ ‖ 41 ‖

 

vyavasāyō vyavasthānaḥ saṃsthānaḥ sthānadō dhruvaḥ |

parardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhēkṣaṇaḥ ‖ 42 ‖

 

rāmō virāmō virajō mārgōnēyō nayō'nayaḥ |

vīraḥ śaktimatāṃ śrēṣṭhō dharmōdharma viduttamaḥ ‖ 43 ‖

 

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |

hiraṇyagarbhaḥ śatrughnō vyāptō vāyuradhōkṣajaḥ ‖ 44 ‖

 

ṛtuḥ sudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ |

ugraḥ saṃvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ ‖ 45 ‖

 

vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayaṃ |

arthō'narthō mahākōśō mahābhōgō mahādhanaḥ ‖ 46 ‖

 

anirviṇṇaḥ sthaviṣṭhō bhūddharmayūpō mahāmakhaḥ |

nakṣatranēmirnakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ ‖ 47 ‖

 

yajJṇa ijyō mahējyaścha kratuḥ satraṃ satāṅgatiḥ |

sarvadarśī vimuktātmā sarvajJṇō jJṇānamuttamaṃ ‖ 48 ‖

 

suvrataḥ sumukhaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhṛt |

manōharō jitakrōdhō vīra bāhurvidāraṇaḥ ‖ 49 ‖

 

svāpanaḥ svavaśō vyāpī naikātmā naikakarmakṛt| |

vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ ‖ 50 ‖

 

dharmagubdharmakṛddharmī sadasatkṣaramakṣaram‖

avijJṇātā sahastrāṃśurvidhātā kṛtalakṣaṇaḥ ‖ 51 ‖

 

gabhastinēmiḥ sattvasthaḥ siṃhō bhūta mahēśvaraḥ |

ādidēvō mahādēvō dēvēśō dēvabhṛdguruḥ ‖ 52 ‖

 

uttarō gōpatirgōptā Jṇānagamyaḥ purātanaḥ |

śarīra bhūtabhṛd bhōktā kapīndrō bhūridakṣiṇaḥ ‖ 53 ‖

 

sōmapō'mṛtapaḥ sōmaḥ purujit purusattamaḥ |

vinayō jayaḥ satyasandhō dāśārhaḥ sātvatāṃ patiḥ ‖ 54 ‖

 

jīvō vinayitā sākṣī mukundō'mita vikramaḥ |

ambhōnidhiranantātmā mahōdadhi śayōntakaḥ ‖ 55 ‖

 

ajō mahārhaḥ svābhāvyō jitāmitraḥ pramōdanaḥ |

ānandō'nandanōnandaḥ satyadharmā trivikramaḥ ‖ 56 ‖

 

maharṣiḥ kapilāchāryaḥ kṛtajJṇō mēdinīpatiḥ |

tripadastridaśādhyakṣō mahāśṛṅgaḥ kṛtāntakṛt ‖ 57 ‖

 

mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅgadī |

guhyō gabhīrō gahanō guptaśchakra gadādharaḥ ‖ 58 ‖

 

vēdhāḥ svāṅgō'jitaḥ kṛṣṇō dṛḍhaḥ saṅkarṣaṇō'chyutaḥ |

varuṇō vāruṇō vṛkṣaḥ puṣkarākṣō mahāmanāḥ ‖ 59 ‖

 

bhagavān bhagahā''nandī vanamālī halāyudhaḥ |

ādityō jyōtirādityaḥ sahiṣṇurgatisattamaḥ ‖ 60 ‖

 

sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ |

divaḥspṛk sarvadṛgvyāsō vāchaspatirayōnijaḥ ‖ 61 ‖

 

trisāmā sāmagaḥ sāma nirvāṇaṃ bhēṣajaṃ bhiṣak |

sanyāsakṛcChamaḥ śāntō niṣṭhā śāntiḥ parāyaṇam| 62 ‖

 

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ |

gōhitō gōpatirgōptā vṛṣabhākṣō vṛṣapriyaḥ ‖ 63 ‖

 

anivartī nivṛttātmā saṅkṣēptā kṣēmakṛcChivaḥ |

śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ ‖ 64 ‖

 

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |

śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmāṃllōkatrayāśrayaḥ ‖ 65 ‖

 

svakṣaḥ svaṅgaḥ śatānandō nandirjyōtirgaṇēśvaraḥ |

vijitātmā'vidhēyātmā satkīrticChinnasaṃśayaḥ ‖ 66 ‖

 

udīrṇaḥ sarvataśchakṣuranīśaḥ śāśvatasthiraḥ |

bhūśayō bhūṣaṇō bhūtirviśōkaḥ śōkanāśanaḥ ‖ 67 ‖

 

archiṣmānarchitaḥ kumbhō viśuddhātmā viśōdhanaḥ |

aniruddhō'pratirathaḥ pradyumnō'mitavikramaḥ ‖ 68 ‖

 

kālanēminihā vīraḥ śauriḥ śūrajanēśvaraḥ |

trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ ‖ 69 ‖

 

kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |

anirdēśyavapurviṣṇurvīrō'nantō dhanañjayaḥ ‖ 70 ‖

 

brahmaṇyō brahmakṛd brahmā brahma brahmavivardhanaḥ |

brahmavid brāhmaṇō brahmī brahmajJṇō brāhmaṇapriyaḥ ‖ 71 ‖

 

mahākramō mahākarmā mahātējā mahōragaḥ |

mahākraturmahāyajvā mahāyajJṇō mahāhaviḥ ‖ 72 ‖

 

stavyaḥ stavapriyaḥ stōtraṃ stutiḥ stōtā raṇapriyaḥ |

pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ ‖ 73 ‖

 

manōjavastīrthakarō vasurētā vasupradaḥ |

vasupradō vāsudēvō vasurvasumanā haviḥ ‖ 74 ‖

 

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |

śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ ‖ 75 ‖

 

bhūtāvāsō vāsudēvaḥ sarvāsunilayō'nalaḥ |

darpahā darpadō dṛptō durdharō'thāparājitaḥ ‖ 76 ‖

 

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |

anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ‖ 77 ‖

 

ēkō naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamaṃ |

lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ ‖ 78 ‖

 

suvarṇavarṇō hēmāṅgō varāṅgaśchandanāṅgadī |

vīrahā viṣamaḥ śūnyō ghṛtāśīrachalaśchalaḥ ‖ 79 ‖

 

amānī mānadō mānyō lōkasvāmī trilōkadhṛk |

sumēdhā mēdhajō dhanyaḥ satyamēdhā dharādharaḥ ‖ 80 ‖

 

tējō'vṛṣō dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ |

pragrahō nigrahō vyagrō naikaśṛṅgō gadāgrajaḥ ‖ 81 ‖

 

chaturmūrti śchaturbāhu śchaturvyūha śchaturgatiḥ |

chaturātmā chaturbhāvaśchaturvēdavidēkapāt ‖ 82 ‖

 

samāvartō'nivṛttātmā durjayō duratikramaḥ |

durlabhō durgamō durgō durāvāsō durārihā ‖ 83 ‖

 

śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ |

indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ‖ 84 ‖

 

udbhavaḥ sundaraḥ sundō ratnanābhaḥ sulōchanaḥ |

arkō vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī ‖ 85 ‖

 

suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ |

mahāhṛdō mahāgartō mahābhūtō mahānidhiḥ ‖ 86 ‖

 

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanō'nilaḥ |

amṛtāśō'mṛtavapuḥ sarvajṇaḥ sarvatōmukhaḥ ‖ 87 ‖

 

sulabhaḥ suvrataḥ siddhaḥ śatrujicChatrutāpanaḥ |

nyagrōdhō'dumbarō'śvatthaśchāṇūrāndhra niṣūdanaḥ ‖ 88 ‖

 

sahasrārchiḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |

amūrtiranaghō'chintyō bhayakṛdbhayanāśanaḥ ‖ 89 ‖

 

aṇurbṛhatkṛśaḥ sthūlō guṇabhṛnnirguṇō mahān |

adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśō vaṃśavardhanaḥ ‖ 90 ‖

 

bhārabhṛt kathitō yōgī yōgīśaḥ sarvakāmadaḥ |

āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇō vāyuvāhanaḥ ‖ 91 ‖

 

dhanurdharō dhanurvēdō daṇḍō damayitā damaḥ |

aparājitaḥ sarvasahō niyantā'niyamō'yamaḥ ‖ 92 ‖

 

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |

abhiprāyaḥ priyārhō'rhaḥ priyakṛt prītivardhanaḥ ‖ 93 ‖

 

vihāyasagatirjyōtiḥ suruchirhutabhugvibhuḥ |

ravirvirōchanaḥ sūryaḥ savitā ravilōchanaḥ ‖ 94 ‖

 

anantō hutabhugbhōktā sukhadō naikajō'grajaḥ |

anirviṇṇaḥ sadāmarṣī lōkadhiṣṭhānamadbhutaḥ ‖ 95 ‖

 

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |

svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakṣiṇaḥ ‖ 96 ‖

 

araudraḥ kuṇḍalī chakrī vikramyūrjitaśāsanaḥ |

śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ‖ 97 ‖

 

akrūraḥ pēśalō dakṣō dakṣiṇaḥ, kṣamiṇāṃvaraḥ |

vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ ‖ 98 ‖

 

uttāraṇō duṣkṛtihā puṇyō duḥsvapnanāśanaḥ |

vīrahā rakṣaṇaḥ santō jīvanaḥ paryavasthitaḥ ‖ 99 ‖

 

anantarūpō'nanta śrīrjitamanyurbhayāpahaḥ |

chaturaśrō gabhīrātmā vidiśō vyādiśō diśaḥ ‖ 100 ‖

 

anādirbhūrbhuvō lakṣmīḥ suvīrō ruchirāṅgadaḥ |

jananō janajanmādirbhīmō bhīmaparākramaḥ ‖ 101 ‖

 

ādhāranilayō'dhātā puṣpahāsaḥ prajāgaraḥ |

ūrdhvagaḥ satpathāchāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ‖ 102 ‖

 

pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ |

tattvaṃ tattvavidēkātmā janmamṛtyujarātigaḥ ‖ 103 ‖

 

bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ |

yajṇō yajṇapatiryajvā yajṇāṅgō yajṇavāhanaḥ ‖ 104 ‖

 

yajṇabhṛd yajṇakṛd yajṇī yajṇabhuk yajṇasādhanaḥ |

yajṇāntakṛd yajṇaguhyamannamannāda ēva cha ‖ 105 ‖

 

ātmayōniḥ svayañjātō vaikhānaḥ sāmagāyanaḥ |

dēvakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ ‖ 106 ‖

 

śaṅkhabhṛnnandakī chakrī śārṅgadhanvā gadādharaḥ |

rathāṅgapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ ‖ 107 ‖

 

śrī sarvapraharaṇāyudha aum nama iti |

 

vanamālī gadī śārṅgī śaṅkhī chakrī cha nandakī |

śrīmānnārāyaṇō viṣṇurvāsudēvō'bhirakṣatu ‖ 108 ‖

 

śrī vāsudēvō'bhirakṣatu aum nama iti |

 

uttara pīṭhikā

 

 

phalaśrutiḥ

 

itīdaṃ kīrtanīyasya kēśavasya mahātmanaḥ |

nāmnāṃ sahasraṃ divyānāmaśēṣēṇa prakīrtitam| ‖ 1 ‖

 

ya idaṃ śṛṇuyānnityaṃ yaśchāpi parikīrtayēt‖

nāśubhaṃ prāpnuyāt kiñchitsō'mutrēha cha mānavaḥ ‖ 2 ‖

 

vēdāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavēt |

vaiśyō dhanasamṛddhaḥ syāt śūdraḥ sukhamavāpnuyāt ‖ 3 ‖

 

dharmārthī prāpnuyāddharmamarthārthī chārthamāpnuyāt |

kāmānavāpnuyāt kāmī prajārthī prāpnuyātprajām| ‖ 4 ‖

 

bhaktimān yaḥ sadōtthāya śuchistadgatamānasaḥ |

sahasraṃ vāsudēvasya nāmnāmētat prakīrtayēt ‖ 5 ‖

 

yaśaḥ prāpnōti vipulaṃ yātiprādhānyamēva cha |

achalāṃ śriyamāpnōti śrēyaḥ prāpnōtyanuttamam| ‖ 6 ‖

 

na bhayaṃ kvachidāpnōti vīryaṃ tējaścha vindati |

bhavatyarōgō dyutimān balarūpa guṇānvitaḥ ‖ 7 ‖

 

rōgārtō muchyatē rōgādbaddhō muchyēta bandhanāt |

bhayānmuchyēta bhītastu muchyētāpanna āpadaḥ ‖ 8 ‖

 

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam |

stuvannāmasahasrēṇa nityaṃ bhaktisamanvitaḥ ‖ 9 ‖

 

vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ |

sarvapāpaviśuddhātmā yāti brahma sanātanam| ‖ 10 ‖

 

na vāsudēva bhaktānāmaśubhaṃ vidyatē kvachit |

janmamṛtyujarāvyādhibhayaṃ naivōpajāyatē ‖ 11 ‖

 

imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |

yujyētātma sukhakṣānti śrīdhṛti smṛti kīrtibhiḥ ‖ 12 ‖

 

na krōdhō na cha mātsaryaṃ na lōbhō nāśubhāmatiḥ |

bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣōttamē ‖ 13 ‖

 

dyauḥ sachandrārkanakṣatrā khaṃ diśō bhūrmahōdadhiḥ |

vāsudēvasya vīryēṇa vidhṛtāni mahātmanaḥ ‖ 14 ‖

 

sasurāsuragandharvaṃ sayakṣōragarākṣasaṃ |

jagadvaśē vartatēdaṃ kṛṣṇasya sa charācharam| ‖ 15 ‖

 

indriyāṇi manōbuddhiḥ sattvaṃ tējō balaṃ dhṛtiḥ |

vāsudēvātmakānyāhuḥ, kṣētraṃ kṣētrajṇa ēva cha ‖ 16 ‖

 

sarvāgamānāmāchāraḥ prathamaṃ parikalpatē |

āchāraprabhavō dharmō dharmasya prabhurachyutaḥ ‖ 17 ‖

 

ṛṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ |

jaṅgamājaṅgamaṃ chēdaṃ jagannārāyaṇōdbhavaṃ ‖ 18 ‖

 

yōgōjṇānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma cha |

vēdāḥ śāstrāṇi vijṇānamētatsarvaṃ janārdanāt ‖ 19 ‖

 

ēkō viṣṇurmahadbhūtaṃ pṛthagbhūtānyanēkaśaḥ |

trīṃlōkānvyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ ‖ 20 ‖

 

imaṃ stavaṃ bhagavatō viṣṇōrvyāsēna kīrtitaṃ |

paṭhēdya icchētpuruṣaḥ śrēyaḥ prāptuṃ sukhāni cha ‖ 21 ‖

 

viśvēśvaramajaṃ dēvaṃ jagataḥ prabhumavyayam|

bhajanti yē puṣkarākṣaṃ na tē yānti parābhavaṃ ‖ 22 ‖

 

na tē yānti parābhavaṃ aum nama iti | 

 

arjuna uvācha

 

padmapatra viśālākṣa padmanābha surōttama |

bhaktānā manuraktānāṃ trātā bhava janārdana ‖ 23 ‖

 

śrībhagavānuvācha

 

yō māṃ nāmasahasrēṇa stōtumicChati pāṇḍava |

sō'hamēkēna ślōkēna stuta ēva na saṃśayaḥ ‖ 24 ‖

 

stuta ēva na saṃśaya aum nama iti |

 

vyāsa uvācha

 

vāsanādvāsudēvasya vāsitaṃ bhuvanatrayam |

sarvabhūtanivāsō'si vāsudēva namō'stu tē ‖ 25 ‖

 

śrīvāsudēva namōstuta aum nama iti |

 

pārvatyuvācha

 

kēnōpāyēna laghunā viṣṇōrnāmasahasrakaṃ |

paṭhyatē paṇḍitairnityaṃ śrōtumicChāmyahaṃ prabhō ‖ 26 ‖

 

īśvara uvācha

 

śrīrāma rāma rāmēti ramē rāmē manōramē |

sahasranāma tattulyaṃ rāmanāma varānanē ‖ 27 ‖

 

śrīrāma nāma varānana aum nama iti |

 

brahmōvācha

 

namō'stvanantāya sahasramūrtayē sahasrapādākṣiśirōrubāhavē |

sahasranāmnē puruṣāya śāśvatē sahasrakōṭī yugadhāriṇē namaḥ ‖ 28 ‖

 

śrī sahasrakōṭī yugadhāriṇē nama aum nama iti |

 

sañjaya uvācha

 

yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ |

tatra śrīrvijayō bhūtirdhruvā nītirmatirmama ‖ 29 ‖

 

śrī bhagavān uvācha

 

ananyāśchintayantō māṃ yē janāḥ paryupāsatē |

tēṣāṃ nityābhiyuktānāṃ yōgakṣēmaṃ vahāmyaham| ‖ 30 ‖

 

paritrāṇāya sādhūnāṃ vināśāya cha duṣkṛtām| |

dharmasaṃsthāpanārthāya sambhavāmi yugē yugē ‖ 31 ‖

 

ārtāḥ viṣaṇṇāḥ śithilāścha bhītāḥ ghōrēṣu cha vyādhiṣu vartamānāḥ |

saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhinō bhavanti ‖ 32 ‖

 

kāyēna vāchā manasēndriyairvā buddhyātmanā vā prakṛtēḥ svabhāvāt |

karōmi yadyatsakalaṃ parasmai nārāyaṇāyēti samarpayāmi ‖ 33 ‖ 

 

aum tat sat sarvaṃ śrī kṛṣṇārpaṇamastu ‖ 

bottom of page