top of page

SHREE SUKTAM

Please note that the Shree Suktam should only be recited by those who are authorised to do so as per the scriptures and also under the guidance of a qualified Guru.

 

Harihi Aum 

Hirannya varnnām harinnīm 

suvarnna rajata srajām 

Candrām hirannmayīm lakshmīm 

jātavedo ma āvaha 

 

Tām ma āvaha jātavedo 

lakshmīm anapagāminīm 

Yasyām hirannyam vindeyam 

 gām ashvam purushān aham 

 

Ashva pūrvām ratha madhyām 

hastināda prabodhinīm 

Shriyam devīm upahvaye 

shrīrmā devī jushatām 

 

Kām sosmitām hinanya prākārām 

ārdrām jvalantīm trptām tarpayantīm 

padme sthitām padma varnnām 

tām iha upahvaye shriyam 

 

Chandrām prabhāsam yashasā jvalantim

shriyam loke deva jushttām udārām 

tām padminīm īm sharannam aham prapadye 

alakshmīr me nashyatām tvām vrnne 

 

Āditya varne tapaso adhi jāto 

vanaspatis tava vrkshah atha bilvaha 

Tasya phalāni tapasā nudantu 

māya antarāyāshca bāhyā alakshmīhi 

 

Upaitu mām deva sakhah 

kīrtish ca manninā saha 

Prādurbhūtosura rāshttre ‘smin 

kīrtim ruddhim dadātu me 

 

Kshut pipāsā malām jyeshtthām 

alakshmīm nāshayāmy aham 

Abhūtim asamruddhim cha 

sarvām nirnnudame grhāt 

 

Gandha dvārām durādharshām 

nitya pushttām karīshinnīm 

Īshvarīng sarva bhūtānām 

tām iha upahvaye shriyam 

 

Manasah kāmam ākūtim 

vācah satyam ashīmahi 

Pashūnām rupam mannasya 

mayi shrīh shrayatām yashaha 

 

Kardamena prajā bhūtā 

mayi sambhava kardama 

Shriyam vāsaya me kule 

mātaram padma mālinīm

 

Āpah srjantu snigdhāni 

ciklīta vasame grhe

Ni ca devīm mātaram 

shriyam vāsayame kule 

 

Ārdrām pushkarinnīm pushttim 

pinggalām padma mālinīm 

Candrām hirannmayīm lakshmīm 

jātavedo ma āvaha

  

Ārdrām yah karinnīm yashtim 

suvarnnām hema mālinīm 

Sūryām hirannmayīm lakshmīm 

jātavedo ma āvaha 

 

Tām ma āvaha jātavedo 

lakshmīm anapagāminīm 

Yasyām hirannyam prabhūtam 

gāvo dāsyo ashvān vindeyam pūrushān aham 

 

Yah shucih prayato bhūtvā

juhu yād ājyam anvaham 

Suktam pancadasharcan ca 

shrīkāmah satatan japet

 

Padma ānane padma ūru

padma ākshī padmā sambhave 

Tan me bhajasi padma ākshī 

yena saukhyam labhāmi aham 

 

Ashva dāye gau dāye

dhana dāye mahā dhane 

Dhanam me labhatām devī 

sarva kāmāmsh ca dehi me 

 

Putra pautram dhanam dhānyam

hasti ashva ādi gave ratham 

Prajānām bhavasi mātā 

āyushmantam karotu me

 

Dhanam agnir dhanam vāyuhu

dhanam sūryo dhanam vasuhu 

dhanam indro brhaspatihi

varunnam dhanam astūme

 

Vainateya somam piba

somam pibatu vrtrahā 

Somam dhanasya somino 

mahyam dadātu sominaha

 

Na krodho na cha mātsaryam

na lobho na ashubhā matihi 

Bhavanti krtpunnyānām 

bhaktānām shrīsūktam japet 

 

Varshantu te vibhāvari

divo abhrasya vidyutah 

Rohantu sarva bījā 

anyava brahma dvisho jahi 

 

Padma ānane padma vipadma patre

padma priye padma dalāyatākshi

vishva priye Vishnu mano mukūle

tvatpāda padmam mayi sanidasva

 

(Yā sā padma āsana sthā vipula

kattitattī padma patrāyata akshī 

Gambhīrā varta nābhih stanabhara 

namita shubhra vastra uttarīyā 

 

(Lakshmīr divyair gajendrair manni

ganna khacitais snāpitā hema kumbhaih 

Nityam sā padma hastā mama 

vasatu grhe sarva māngalya yuktā

 

Lakshmīm kshīra samudra rāja

tanayām shrīranga dhāma īshvarīm 

Dāsī bhūta samasta deva 

vanitām loka eka dīpa amkurām 

 

Shrīmat manda kattāksha labdha

vibhava brahmā indra gangādharām 

Tvām trai lokya kuttumbinīm 

sarasijām vande mukunda priyām 

 

Siddha lakshmīr moksha lakshmīr

jaya lakshmīs sarasvatī

Shrī lakshmīr vara lakshmīshca 

prasannā mama sarvadā 

 

Vara angkushau pāsham abhīti mudrām

karair vahantīm kamala āsana sthām

Bāla ārka kotti pratibhām tri netrām 

bhaje aham ādyām jagat īsvarīm tvām 

 

Sarva mangala māngalye 

shive sarvārtha sādhike 

Sharannye tryambake devi nārāyanni 

namostu te nārāyanni namostu te nārāyanni namostu te

 

Sarasijanilaye sarojahaste

Dhavalatarām shuka gandha mālya shobhe 

Bhagavati hari vallabhe manojnye 

tribhuvana bhūti kari prasīda mahyam 

 

Vishnu patnīm kshamām devīm

mādhavīm mādhava priyām

Lakshmim priyasakhīm devīm 

namāmy Acyuta vallabhām 

 

mahālakshmī ca vidmahe 

vishnu patnīm ca dhīmahi 

Tano lakshmīh pracodayāt 

 

Shrīhi varcasyam āyushyam ārogyamā vidhāt

shobha mānam mahiyate

Dhānyam dhanam pashum bahu putra 

lābham shatasamvatsaram dīrghamāyuhu  

 

Runna roga ādi dāridrya

pāpa kshud apamrtyavah 

Bhaya shoka manastāpā 

nashyantu mama sarvadā  

 

Ya evam veda 

Aum mahādevyai cha vidmahe

vishnu patnīm cha dhīmahi

Tan no lakshmīh pracodayāt 

Aum shāntih shāntih shāntih 

 

bottom of page