top of page

SHIVA STOTRA

Please note that these Stotra should only be recited by those who are authorised to do so as per the scriptures and also under the guidance of a qualified Guru.

 

LINGASTHAKAM


brahma murāri surār chita liṅgaṃ

nirmala bhāsita śōbhita liṅgam |

janmaja duḥkha vināśaka liṅgaṃ

tat praṇamāmi sadāśiva liṅgam ‖ 1 ‖

 

dēva muni pravarārchita liṅgaṃ

kāma dahana karuṇākara liṅgam |

rāvaṇa darpa vināśaka liṅgaṃ

tat praṇamāmi sadāśiva liṅgam ‖ 2 ‖

 

sarva sugandha sulēpita liṅgaṃ

buddhi vivardhana kāraṇa liṅgam |

siddhasur āsura vandita liṅgaṃ

tat praṇamāmi sadāśiva liṅgam ‖ 3 ‖

 

kanaka mahāmaṇi bhūṣita liṅgaṃ

phaṇipati vēṣṭita śōbhita liṅgam |

dakṣasu yajṇa vināśaka liṅgaṃ

tat praṇamāmi sadāśiva liṅgam ‖ 4 ‖

 

kuṅkuma chandana lēpita liṅgaṃ

paṅkaja hāra suśōbhita liṅgam |

sañchita pāpa vināśaka liṅgaṃ

tat praṇamāmi sadāśiva liṅgam ‖ 5 ‖

 

dēva gaṇār chita sēvita liṅgaṃ

bhāvair bhakti bhirēva cha liṅgam |

dina kara kōṭi prabhāsita liṅgaṃ

tat praṇamāmi sadāśiva liṅgam ‖ 6 ‖

 

aṣṭa daḻō parivēṣṭita liṅgaṃ

sarva samud bhava kāraṇa liṅgam |

aṣṭa daridra vināśaka liṅgaṃ

tat praṇamāmi sadāśiva liṅgam ‖ 7 ‖

 

suraguru suravara pūjita liṅgaṃ

suravana puṣpa sadār chita liṅgam |

parama padaṃ paramātmaka liṅgaṃ

tat praṇamāmi sadāśiva liṅgam ‖ 8 ‖

 

liṅgāṣṭakamidaṃ yaḥ paṭhēś śiva sannidhau |

śivalōkam avāpnōti śivēna saha mōdatē ‖

 

VISHWANATHASTHAKAM


gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ

gaurī nirantara vibhūṣita vāma bhāgaṃ 

nārāyaṇa priyamanaṅga madāpa hāraṃ

vārāṇasī purapatiṃ bhaja viśvanāthaṃ ‖ 1 ‖

 

vācāmagōcaramanēka guṇa svarūpaṃ

vāgīśa viṣṇu sura sēvita pāda pitham

vāmēṇa vigrahavarēna kalatra vantaṃ

vārāṇasī purapatiṃ bhaja viśvanāthaṃ ‖ 2 ‖

 

bhūtādipaṃ bhujaga bhūṣaṇa bhūṣitāṅgaṃ

vyāghāñ jināṃ paradharaṃ, jaṭilaṃ trinētraṃ

pāśāṅ kuśābhaya varaprada śūlapāṇiṃ

vārāṇasī purapatiṃ bhaja viśvanāthaṃ ‖ 3 ‖

 

sītāṃśu śōbhita kirīṭa virājamānaṃ

bālēkṣaṇātala viśōṣita pañcabāṇaṃ

nāgādhipā racita bāsura karṇa pūraṃ

vārāṇasī purapatiṃ bhaja viśvanāthaṃ ‖ 4 ‖

 

pañcānanaṃ durita matta mataṅga jānāṃ 

nāgāntakaṃ dhanuja puṅgava pannāgānāṃ

dāvānalaṃ maraṇa śōka jarāṭa vīnāṃ

vārāṇasī purapatiṃ bhaja viśvanāthaṃ ‖ 5 ‖

 

tējōmayaṃ saguṇa nirguṇa madvitīyaṃ

ānanda kandama aparājita mapramēyaṃ

nāgātmakaṃ sakala niṣkaḻamātma rūpaṃ

vārāṇasī purapatiṃ bhaja viśvanāthaṃ ‖ 6 ‖

 

āśāṃ vihāya parihṛtya paraśya nindāṃ

pāpē rathiṃ ca sunivārya manassamādhau

ādhāya hṛt kamala madhya gataṃ parēśaṃ

vārāṇasī purapatiṃ bhaja viśvanāthaṃ ‖ 7 ‖

 

rāgādhi dōṣa rahitaṃ svajanānurāgaṃ

vairāgya śānti nilayaṃ girijā sahāyaṃ

mādhurya dhairya subhagaṃ garaḻā bhirāmaṃ

vārāṇasī purapatiṃ bhaja viśvanāthaṃ ‖ 8 ‖

 

vārāṇasī pura patē sthavanaṃ śivasya

vyāsoktaṃ aṣṭakamidaṃ paṭhatē manuṣya

vidyāṃ śriyaṃ vipula saukhya mananta kīrtiṃ

samprāpya dēva nilayē labhatē ca mōkṣaṃ ‖

 

viśvanāthāṣṭakamidaṃ yaḥ paṭhēḥ śiva sannidhau

śivalōkamavāpnōti śivēnasaha mōdatē‖

bottom of page