top of page

ADITYA HRUDAYAM

Please note that the Aditya Hrudayam should only be recited by those who are authorised to do so as per the scriptures and also under the guidance of a qualified Guru.

 

dhyānam

namassavitrē jagadēka chakṣusē

jagatprasūti sthiti nāśahētavē

trayīmayāya triguṇātma dhāriṇē

viriñchi nārāyaṇa śaṅkarātmanē

tatō yuddha pariśrāntaṃ samarē chintayā sthitam ।

rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥

daivataiścha samāgamya draṣṭumabhyāgatō raṇam ।

upāgamyā-bravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥

rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam ।

yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥

āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam ।

jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥

sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam ।

chintāśōka praśamanaṃ āyurvardhana muttamam ॥ 5 ॥

raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam ।

pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥

sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ ।

ēṣa dēvāsura gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥

ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ ।

mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥

pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ ।

vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān ।

suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥

haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān ।

timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥

hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ ।

agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥

vyōmanātha stamōbhēdī ṛgyajuḥsāma-pāragaḥ ।

ghanāvṛṣṭi rapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥

ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ ।

kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥

nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ ।

tējasāmapi tējasvī dvādaśātman-namō'stu tē ॥ 15 ॥

namaḥ pūrvāya girayē paśchimāyādrayē namaḥ ।

jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥

jayāya jayabhadrāya haryaśvāya namō namaḥ ।

namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥

nama ugrāya vīrāya sāraṅgāya namō namaḥ ।

namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥

brahmēśānāchyutēśāya sūryāyāditya-varchasē ।

bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥

tamōghnāya himaghnāya śatrughnāyā mitātmanē ।

kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥

tapta chāmīkarābhāya vahnayē viśvakarmaṇē ।

namastamō'bhi nighnāya ruchayē lōkasākṣiṇē ॥ 21 ॥

nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ ।

pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥

ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ ।

ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥

vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha ।

yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥

phalaśrutiḥ

ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha ।

kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥

pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim ।

ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥

asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi ।

ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥

ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavat-tadā ।

dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥

ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān ।

trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥

rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat ।

sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥

adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ ।

niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥

ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥

bottom of page